
पोस्ट (Post) :- REET Upper Primary Level Exam 2021
Paper Serial Code : – L
परीक्षा तिथि (Exam Date) :- 26 September 2021
कुल प्रश्न (Number of Questions) :- 30
खण्ड – III भाषा – II (संस्कृत)
61. ‘देवदत्त यज्ञदत्त का सौ रुपये का ऋणी है।’
अस्य वाक्यस्य संस्कृते अनुवादः भविष्यति –
(A) देवदत्त: यज्ञदत्तस्य शतं धारयति।
(B) देवदत्त: यज्ञदत्तं शतं धारयति।
(C) देवदत्त: यज्ञदत्ताय शतं धारयति।
(D) देवदत्त: यज्ञदत्तेन शतं धारयति।
Answer – (C)
62. ‘बालक: पुस्तकं पठति’ इत्यस्य वाक्यस्य वाच्यपरिवर्तनं भविष्यति –
(A) बालक: पुस्तकं पठ्यते।
(B) बालकेन पुस्तकं पठति।
(C) बालकेन पुस्तकं पठ्यते।
(D) बालकाय पुस्तकं पठन्ति।
Answer – (C)
63. “सज्ज्न: आसने अधितिष्ठति” वाक्यमिदं संशोधयत –
(A) सज्जन: आसनमधितिष्ठति।
(B) सज्जन: आसनेनातिष्ठति।
(C) सज्जनः आसनं तिष्ठति।
(D) सज्जनं आसने अधितिष्ठति।
Answer – (A)
64. दण्डिन: पदलालित्यं माघे सन्ति ______ गुणा:।।
इत्यत्र रिक्त स्थानं पूरयित्वा सूक्तिं संयोजयत –
(A) पञ्ज
(B) त्रयः
(C) नव
(D) सप्त
Answer – (B)
65. ‘र’ कारस्य उच्चारणस्थानं विद्यते –
(A) नासिक
(B) कण्ठ
(C) तालु
(D) मूर्धा
Answer – (D)
66. अङ्कानां स्थाने संस्कृतपदेन समयं लिखत –
अहं प्रात: (4 : 15) ______ वादेन उत्तिष्ठामि –
(A) पादेन चतुर्वादने
(B) सार्ध चतुर्वादने
(C) सपाद चतुर्वादने
(D) पादोन पञ्चवादने
Answer – (C)
67. एकैकस्य प्रश्नस्य पदेनैकेन वर्णेनैकेन वा समाधानं प्रदेयं भवति चेत् सा का परीक्षा भवेत्?
(A) शलाका परीक्षा
(B) निबन्धात्मक परीक्षा
(C) वस्तुनिष्ठ परीक्षा
(D) मौखिक परीक्षा
Answer – (C)
68. ‘ध्वनीन् सम्यक् श्रुत्वा पुन: स्पष्टं वक्तव्यम्’ इति कस्य कौशलस्य उपाय:?
(A) पठन कौशलस्य
(B) श्रवण कौशलस्य
(C) कथा कौशलस्य
(D) लेखन कौशलस्य
Answer – (A)
69. अल्पमूल्येनैव सुलभं दृश्यसाधनं किम् अस्ति?
(A) ध्वनिमुद्रण यन्त्रम्
(B) संगणक यन्त्रम्
(C) ध्वनिप्रसार यन्त्रम्
(D) श्यामफलकम्
Answer – (D)
70. दूरदर्शन कार्यक्रमेषु संस्कृते ‘अक्षरा’ नामक: कार्यक्रम: कस्मात् स्थानात् प्रसार्यते?
(A) बीकानेरात्
(B) दिल्लीनगरात्
(C) जयपुरात्
(D) उदयपुरात्
Answer – (C)
Be the first to comment