REET Upper Primary Level Exam 2021 विषय : –खण्ड – III भाषा – II (संस्कृत)

पोस्ट (Post) :- REET Upper Primary Level Exam 2021

Paper Serial Code : – L

परीक्षा तिथि (Exam Date) :- 26 September 2021 

कुल प्रश्न (Number of Questions) :- 30

खण्ड – III भाषा – II (संस्कृत)

61. ‘देवदत्त यज्ञदत्त का सौ रुपये का ऋणी है।’

अस्य वाक्यस्य संस्कृते अनुवादः भविष्यति –

(A) देवदत्त: यज्ञदत्तस्य शतं धारयति।

(B) देवदत्त: यज्ञदत्तं शतं धारयति।

(C) देवदत्त: यज्ञदत्ताय शतं धारयति।

(D) देवदत्त: यज्ञदत्तेन शतं धारयति।

 

Answer – (C)

62. ‘बालक: पुस्तकं पठति’ इत्यस्य वाक्यस्य वाच्यपरिवर्तनं भविष्यति –

(A) बालक: पुस्तकं पठ्यते।

(B) बालकेन पुस्तकं पठति।

(C) बालकेन पुस्तकं पठ्यते।

(D) बालकाय पुस्तकं पठन्ति।

 

Answer – (C)

63. “सज्ज्न: आसने अधितिष्ठति” वाक्यमिदं संशोधयत –

(A) सज्जन: आसनमधितिष्ठति।

(B) सज्जन: आसनेनातिष्ठति।

(C) सज्जनः आसनं तिष्ठति।

(D) सज्जनं आसने अधितिष्ठति।

 

Answer – (A)

64. दण्डिन: पदलालित्यं माघे सन्ति ______ गुणा:।।

इत्यत्र रिक्त स्थानं पूरयित्वा सूक्तिं संयोजयत –

(A) पञ्ज

(B) त्रयः

(C) नव

(D) सप्त

 

Answer – (B)

65. ‘र’ कारस्य उच्चारणस्थानं विद्यते –

(A) नासिक

(B) कण्ठ

(C) तालु

(D) मूर्धा

 

Answer – (D)

66. अङ्कानां स्थाने संस्कृतपदेन समयं लिखत –

अहं प्रात: (4 : 15) ______ वादेन उत्तिष्ठामि –

(A) पादेन चतुर्वादने

(B) सार्ध चतुर्वादने

(C) सपाद चतुर्वादने

(D) पादोन पञ्चवादने

 

Answer – (C)

67. एकैकस्य प्रश्नस्य पदेनैकेन वर्णेनैकेन वा समाधानं प्रदेयं भवति चेत् सा का परीक्षा भवेत्?

(A) शलाका परीक्षा

(B) निबन्धात्मक परीक्षा

(C) वस्तुनिष्ठ परीक्षा

(D) मौखिक परीक्षा

 

Answer – (C)

68. ‘ध्वनीन् सम्यक् श्रुत्वा पुन: स्पष्टं वक्तव्यम्’ इति कस्य कौशलस्य उपाय:?

(A) पठन कौशलस्य

(B) श्रवण कौशलस्य

(C) कथा कौशलस्य

(D) लेखन कौशलस्य

 

Answer – (A)

69. अल्पमूल्येनैव सुलभं दृश्यसाधनं किम् अस्ति?

(A) ध्वनिमुद्रण यन्त्रम्

(B) संगणक यन्त्रम्

(C) ध्वनिप्रसार यन्त्रम्

(D) श्यामफलकम्

 

Answer – (D)

70. दूरदर्शन कार्यक्रमेषु संस्कृते ‘अक्षरा’ नामक: कार्यक्रम: कस्मात् स्थानात् प्रसार्यते?

(A) बीकानेरात्

(B) दिल्लीनगरात्

(C) जयपुरात्

(D) उदयपुरात्

 

Answer – (C)

Be the first to comment

Leave a Reply

Your email address will not be published.


*