
REET Level 1 Primary Exam 2021
परीक्षा तिथि (Exam Date) :- 26 September 2021
खण्ड – III (भाषा – II संस्कृत)
- वर्णमालाविधि:, शब्दशिक्षणविधि: वाक्यशिक्षणविधि: इति त्रयो विधयः सन्ति
(A) वाचन शिक्षणे
(B) श्रवण शिक्षणे
(C) चिन्तन शिक्षणे
(D) स्मरणे
Answer – (A)
- अधीतानां पाठानां स्मरणाय प्रबलं साधनं भवति
(A) श्यामपट्टः
(B) पाठ्य पुस्तकम्
(C) चित्राणि
(D) संगणकयन्त्रम्
Answer – (B)
- यत्र प्रश्नेषु द्वौ स्तम्भौ निर्मीयते। एकस्मिन् स्तम्भे एक तथ्यं भवति, द्वितीये चापरः। द्वयो: तथ्ययो: परस्परं सम्बन्ध: भवति। अत्र प्रश्नस्य प्रकार: भवति
(A) एकान्तर विकल्प:
(B) बहुविकल्प:
(C) मेलनम्
(D) रिक्तस्थानपूर्तिः
Answer – (C)
- कस्यां परीक्षायां ग्रन्थस्य कामपि समस्यां प्रस्तुतीकृत्य तस्यां छात्रा: तर्क-वितर्केण स्वविचारान् प्रकटयन्ति?
(A) शास्त्रार्थ परीक्षा
(B) साक्षात्कार परीक्षा
(C) लिखित परीक्षा
(D) निबन्धात्मक परीक्षा
Answer – (A)
- प्राचीनविधिना शिक्षारम्भ: कस्मात्परं भवति स्म?
(A) कर्णवेधसंस्कारात्
(B) समावर्तन संस्कारात्
(C) विवाह संस्कारात्
(D) उपनयनसंस्कारात्
Answer – (D)
- निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पूरयत –
“ज्ञानं भार: __ विना।”
(A) धनं
(B) क्रियां
(C) दानं
(D) विद्या
Answer – (B)
- अष्टाविंशति: संख्या अस्ति
(A) 820
(B) 28
(C) 38
(D) 48
Answer – (B)
- “विद्यालये सुरक्षानियमान् पालयिष्यामः।” रेखाङ्किते पदे लकार: अस्ति
(A) लृट् लकार:
(B) लट् लकार
(C) ललकार
(D) लोट् लकार
Answer – (A)
- ‘धनवान्’ इत्यस्मिन् पदे प्रत्यय: अस्ति
(A) क्तवतु
(B) वति
(C) मतुप्
(D) शान
Answer – (C)
अधोलिखितम् अपठितं पद्यांशं पठित्वा निम्नाङ्किता: प्रश्ना: (70-75) समाधेया:
गाव: प्रसन्ना: मनुजा: प्रसन्नाः,
देवा: प्रसन्ना: व्रतदानयज्ञैः।
किं नाम तद्यन्न मरौ समृद्धं,
विद्यासमृद्धो भवता विधेय।।
- ‘व्रतदानयज्ञैः’ इत्यत्र कः समास: अस्ति?
(A) बहुव्रीहिसमास:
(B) द्वन्द्वसमास:
(C) कर्मधारयसमास:
(D) तत्पुरुषसमास:
Answer – (B)
Be the first to comment