REET Level 1 Primary Exam 2021 | खण्ड – III (भाषा – II संस्कृत)

REET Level 1 Primary Exam 2021

परीक्षा तिथि (Exam Date) :- 26 September 2021
खण्ड – III (भाषा – II संस्कृत)

  1. वर्णमालाविधि:, शब्दशिक्षणविधि: वाक्यशिक्षणविधि: इति त्रयो विधयः सन्ति
    (A) वाचन शिक्षणे
    (B) श्रवण शिक्षणे
    (C) चिन्तन शिक्षणे
    (D) स्मरणे

Answer – (A)

  1. अधीतानां पाठानां स्मरणाय प्रबलं साधनं भवति
    (A) श्यामपट्टः
    (B) पाठ्य पुस्तकम्
    (C) चित्राणि
    (D) संगणकयन्त्रम्

Answer – (B)

  1. यत्र प्रश्नेषु द्वौ स्तम्भौ निर्मीयते। एकस्मिन् स्तम्भे एक तथ्यं भवति, द्वितीये चापरः। द्वयो: तथ्ययो: परस्परं सम्बन्ध: भवति। अत्र प्रश्नस्य प्रकार: भवति
    (A) एकान्तर विकल्प:
    (B) बहुविकल्प:
    (C) मेलनम्
    (D) रिक्तस्थानपूर्तिः

Answer – (C)

  1. कस्यां परीक्षायां ग्रन्थस्य कामपि समस्यां प्रस्तुतीकृत्य तस्यां छात्रा: तर्क-वितर्केण स्वविचारान् प्रकटयन्ति?
    (A) शास्त्रार्थ परीक्षा
    (B) साक्षात्कार परीक्षा
    (C) लिखित परीक्षा
    (D) निबन्धात्मक परीक्षा

Answer – (A)

  1. प्राचीनविधिना शिक्षारम्भ: कस्मात्परं भवति स्म?
    (A) कर्णवेधसंस्कारात्
    (B) समावर्तन संस्कारात्
    (C) विवाह संस्कारात्
    (D) उपनयनसंस्कारात्

Answer – (D)

  1. निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पूरयत –
    “ज्ञानं भार: __ विना।”
    (A) धनं
    (B) क्रियां
    (C) दानं
    (D) विद्या

Answer – (B)

  1. अष्टाविंशति: संख्या अस्ति
    (A) 820
    (B) 28
    (C) 38
    (D) 48

Answer – (B)

  1. “विद्यालये सुरक्षानियमान् पालयिष्यामः।” रेखाङ्किते पदे लकार: अस्ति
    (A) लृट् लकार:
    (B) लट् लकार
    (C) ललकार
    (D) लोट् लकार

Answer – (A)

  1. ‘धनवान्’ इत्यस्मिन् पदे प्रत्यय: अस्ति
    (A) क्तवतु
    (B) वति
    (C) मतुप्
    (D) शान

Answer – (C)
अधोलिखितम् अपठितं पद्यांशं पठित्वा निम्नाङ्किता: प्रश्ना: (70-75) समाधेया:
गाव: प्रसन्ना: मनुजा: प्रसन्नाः,
देवा: प्रसन्ना: व्रतदानयज्ञैः।
किं नाम तद्यन्न मरौ समृद्धं,
विद्यासमृद्धो भवता विधेय।।

  1. ‘व्रतदानयज्ञैः’ इत्यत्र कः समास: अस्ति?
    (A) बहुव्रीहिसमास:
    (B) द्वन्द्वसमास:
    (C) कर्मधारयसमास:
    (D) तत्पुरुषसमास:

Answer – (B)

Be the first to comment

Leave a Reply

Your email address will not be published.


*