
REET Level 1 Primary Exam 2021
परीक्षा तिथि (Exam Date) :- 26 September 2021
खण्ड – II (भाषा – I संस्कृत)
- ‘विमुक्त:’ इत्यस्य पदस्य विलोमपदमस्ति
(A) युद्ध
(B) उद्विग्नम्
(C) आबद्धः
(D) पक्षत:
Answer – (C)
- “शिक्षिका बालिका को पुस्तक देती है” अस्य वाक्यस्य संस्कृतानुवादः भविष्यति
(A) शिक्षिका बालिकायै पुस्तकं ददाति
(B) शिक्षिका बालिकाय पुस्तकं ददाति
(C) शिक्षिका बालिकां पुस्तकम् ददाति
(D) शिक्षिका बालिकया पुस्तकम् ददाति
Answer – (A)
- वायूपं भावप्रकटनं केन कौशलेन सम्भवति?
(A) श्रवण कौशलेन
(B) भाषण कौशलेन
(C) पठन कौशलेन
(D) लेखन कौशलेन
Answer – (B)
- कस्यां पद्धत्यां अध्यापक: सर्वं वाचा बदति, छात्रा: स्वबुद्धया झटिति विषयान् गृह्णन्ति?
(A) समाहार विधि:
(B) आगमन-निगमन विधि:
(C) अन्वय-व्यतिरेक विधि:
(D) वार्तालाप विधि:
Answer – (D)
- संस्कृतभाषाशिक्षणस्य स्वाभाविक: क्रम: अस्ति
(A) श्रवणं, पठनं, लेखन, भाषणं
(B) भाषणं, श्रवणं, पठन, लेखनं
(C) श्रवणं, भाषणं, पठनं, लेखनं
(D) पठनं, श्रवणं, लेखनं, भाषणं
Answer – (C)
- सम्भाषणशिविराणाम् आयोजने संस्कृत भाषा-शिक्षणस्य कः सिद्धान्त स्वीक्रियते?
(A) एकता-सहभागिताया: सिद्धान्त:
(B) भावनात्मक-अभिव्यक्ते: सिद्धान्त:
(C) स्वाभाविकताया: सिद्धान्त:
(D) पठनाभ्यासस्य सिद्धान्त:
Answer – (A)
निम्नलिखित अपठित गद्यांशम् आधारीकृत्य प्रश्ना: (37-42) समाधेया: –
अपरस्मिन् दिवसे शिक्षक: रामानुजम् अतर्जयत्। तत्पश्चात् स: गणितविषयस्य कक्षां कदापि न त्यक्तवान् परीक्षापरिणामे च शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्। प्रार्थनासभायामपि शिक्षक: तद् वृत्तान्तं सर्वेभ्य: छात्रेभ्य: श्रावितवान्। पुनश्चोक्तवान् – “एष: बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति।” रामानुजोऽपि पूर्णसामर्थ्येन अध्ययने संलग्नोऽभूत्। कालान्तरे स: महान् गणितज्ञोऽभवत्।
- ‘रामानुजम्’ इत्यत्र क: सन्धिः ?
(A) यण् सन्धि
(B) दीर्घ सन्धिः
(C) गुण सन्धि :
(D) अयादि सन्धि:
Answer – (B)
- ‘त्यक्तवान्’ इत्यत्र प्रत्यय: अस्ति:
(A) वतुप
(B) मतुप्
(C) क्तवतु
(D) शानच्
Answer – (C)
- ‘परीक्षापरिणामे’ इत्यत्र समासविग्रहः वर्तते –
(A) परीक्षया परिणामे
(B) परीक्षाया: परिणामे
(C) परीक्षया: परिणामे
(D) परीक्षायां परिणामे
Answer – (B)
- ‘शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्।’ अस्मिन् वाक्ये बहुवचनान्तं पदं किम् अस्ति?
(A) शतप्रतिशतम्
(B) अङ्कान्
(C) गणित विषये
(D) प्राप्तवान्
Answer – (B)
Be the first to comment